Original

अङ्गदो द्विविदो मैन्दो जाम्बवान्पनसो नलः ।नीलः सेनापतिश्चैव बलशेषेण किं तव ॥ ३० ॥

Segmented

अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः नीलः सेनापतिः च एव बल-शेषेण किम् तव

Analysis

Word Lemma Parse
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
द्विविदो द्विविद pos=n,g=m,c=1,n=s
मैन्दो मैन्द pos=n,g=m,c=1,n=s
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
पनसो पनस pos=n,g=m,c=1,n=s
नलः नल pos=n,g=m,c=1,n=s
नीलः नील pos=n,g=m,c=1,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
बल बल pos=n,comp=y
शेषेण शेष pos=n,g=m,c=3,n=s
किम् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s