Original

ते मया संक्रमा भग्नाः परिखाश्चावपूरिताः ।दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः ॥ २८ ॥

Segmented

ते मया संक्रमा भग्नाः परिखाः च अवपूरय् दग्धा च नगरी लङ्का प्राकाराः च अवसादिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
संक्रमा संक्रम pos=n,g=m,c=1,n=p
भग्नाः भञ्ज् pos=va,g=m,c=1,n=p,f=part
परिखाः परिखा pos=n,g=f,c=1,n=p
pos=i
अवपूरय् अवपूरय् pos=va,g=f,c=1,n=p,f=part
दग्धा दह् pos=va,g=f,c=1,n=s,f=part
pos=i
नगरी नगरी pos=n,g=f,c=1,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
प्राकाराः प्राकार pos=n,g=m,c=1,n=p
pos=i
अवसादिताः अवसादय् pos=va,g=m,c=1,n=p,f=part