Original

शतं शतसहस्राणां मध्यमं गुल्ममाश्रितम् ।यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम् ॥ २७ ॥

Segmented

शतम् शत-सहस्राणाम् मध्यमम् गुल्मम् आश्रितम् यातुधाना दुराधर्षाः साग्र-कोटी च रक्षसाम्

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
शत शत pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
मध्यमम् मध्यम pos=a,g=n,c=2,n=s
गुल्मम् गुल्म pos=n,g=n,c=2,n=s
आश्रितम् आश्रि pos=va,g=n,c=1,n=s,f=part
यातुधाना यातुधान pos=n,g=m,c=1,n=p
दुराधर्षाः दुराधर्ष pos=a,g=m,c=1,n=p
साग्र साग्र pos=a,comp=y
कोटी कोटि pos=n,g=f,c=1,n=s
pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p