Original

अर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम् ।रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः ॥ २६ ॥

Segmented

अर्बुदम् रक्षसाम् अत्र उत्तर-द्वारम् आश्रितम् रथिनः च अश्व-वाहाः च कुल-पुत्राः सु पूजिताः

Analysis

Word Lemma Parse
अर्बुदम् अर्बुद pos=n,g=n,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अत्र अत्र pos=i
उत्तर उत्तर pos=a,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
आश्रितम् आश्रि pos=va,g=n,c=1,n=s,f=part
रथिनः रथिन् pos=a,g=m,c=1,n=p
pos=i
अश्व अश्व pos=n,comp=y
वाहाः वाह pos=a,g=m,c=1,n=p
pos=i
कुल कुल pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
सु सु pos=i
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part