Original

प्रयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम् ।चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः ॥ २५ ॥

Segmented

प्रयुतम् रक्षसाम् अत्र पूर्व-द्वारम् समाश्रितम् चर्म-खड्ग-धराः सर्वे तथा सर्व-अस्त्र-कोविदाः

Analysis

Word Lemma Parse
प्रयुतम् प्रयुत pos=n,g=n,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अत्र अत्र pos=i
पूर्व पूर्व pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
समाश्रितम् समाश्रि pos=va,g=n,c=1,n=s,f=part
चर्म चर्मन् pos=n,comp=y
खड्ग खड्ग pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p