Original

नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम् ।चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः ॥ २४ ॥

Segmented

नियुतम् रक्षसाम् अत्र दक्षिण-द्वारम् आश्रितम् चतुरङ्गेण सैन्येन योधाः तत्र अपि अनुत्तमाः

Analysis

Word Lemma Parse
नियुतम् नियुत pos=n,g=n,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अत्र अत्र pos=i
दक्षिण दक्षिण pos=a,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
आश्रितम् आश्रि pos=va,g=n,c=1,n=s,f=part
चतुरङ्गेण चतुरङ्ग pos=a,g=n,c=3,n=s
सैन्येन सैन्य pos=n,g=n,c=3,n=s
योधाः योध pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
अपि अपि pos=i
अनुत्तमाः अनुत्तम pos=a,g=m,c=1,n=p