Original

अयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम् ।शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः ॥ २३ ॥

Segmented

अयुतम् रक्षसाम् अत्र पश्चिम-द्वारम् आश्रितम् शूल-हस्तासः दुराधर्षाः सर्वे खड्ग-अग्र-योधिनः

Analysis

Word Lemma Parse
अयुतम् अयुत pos=n,g=n,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अत्र अत्र pos=i
पश्चिम पश्चिम pos=a,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
आश्रितम् आश्रि pos=va,g=n,c=1,n=s,f=part
शूल शूल pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
दुराधर्षाः दुराधर्ष pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
खड्ग खड्ग pos=n,comp=y
अग्र अग्र pos=n,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p