Original

परिघाश्च शतघ्न्यश्च यन्त्राणि विविधानि च ।शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ॥ २२ ॥

Segmented

परिघाः च शतघ्नयः च यन्त्राणि विविधानि च शोभयन्ति पुरीम् लङ्काम् रावणस्य दुरात्मनः

Analysis

Word Lemma Parse
परिघाः परिघ pos=n,g=m,c=1,n=p
pos=i
शतघ्नयः शतघ्नी pos=n,g=f,c=1,n=p
pos=i
यन्त्राणि यन्त्र pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i
शोभयन्ति शोभय् pos=v,p=3,n=p,l=lat
पुरीम् पुरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s