Original

स्थिता पारे समुद्रस्य दूरपारस्य राघव ।नौपथश्चापि नास्त्यत्र निरादेशश्च सर्वतः ॥ २० ॥

Segmented

स्थिता पारे समुद्रस्य दूर-पारस्य राघव नौपथः च अपि न अस्ति अत्र निरादेशः च सर्वतः

Analysis

Word Lemma Parse
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
पारे पार pos=n,g=m,c=7,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
दूर दूर pos=a,comp=y
पारस्य पार pos=n,g=m,c=6,n=s
राघव राघव pos=n,g=m,c=8,n=s
नौपथः नौपथ pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
निरादेशः निरादेश pos=n,g=m,c=1,n=s
pos=i
सर्वतः सर्वतस् pos=i