Original

तरसा सेतुबन्धेन सागरोच्छोषणेन वा ।सर्वथा सुसमर्थोऽस्मि सागरस्यास्य लङ्घने ॥ २ ॥

Segmented

तरसा सेतु-बन्धेन सागर-उच्छोषणेन वा सर्वथा सु समर्थः ऽस्मि सागरस्य अस्य लङ्घने

Analysis

Word Lemma Parse
तरसा तरस् pos=n,g=n,c=3,n=s
सेतु सेतु pos=n,comp=y
बन्धेन बन्ध pos=n,g=m,c=3,n=s
सागर सागर pos=n,comp=y
उच्छोषणेन उच्छोषण pos=n,g=n,c=3,n=s
वा वा pos=i
सर्वथा सर्वथा pos=i
सु सु pos=i
समर्थः समर्थ pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
सागरस्य सागर pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
लङ्घने लङ्घन pos=n,g=n,c=7,n=s