Original

एकस्त्वकम्प्यो बलवान्संक्रमः सुमहादृढः ।काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः ॥ १७ ॥

Segmented

एकः तु अकम्प्यः बलवान् संक्रमः सु महा-दृढः काञ्चनैः बहुभिः स्तम्भैः वेदिकाभिः च शोभितः

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
तु तु pos=i
अकम्प्यः अकम्प्य pos=a,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
संक्रमः संक्रम pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
दृढः दृढ pos=a,g=m,c=1,n=s
काञ्चनैः काञ्चन pos=a,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
स्तम्भैः स्तम्भ pos=n,g=m,c=3,n=p
वेदिकाभिः वेदिका pos=n,g=f,c=3,n=p
pos=i
शोभितः शोभय् pos=va,g=m,c=1,n=s,f=part