Original

त्रायन्ते संक्रमास्तत्र परसैन्यागमे सति ।यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः ॥ १६ ॥

Segmented

त्रायन्ते संक्रमाः तत्र पर-सैन्य-आगमे सति यन्त्रैः तैः अवकीर्यन्ते परिखासु समन्ततः

Analysis

Word Lemma Parse
त्रायन्ते त्रा pos=v,p=3,n=p,l=lat
संक्रमाः संक्रम pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
पर पर pos=n,comp=y
सैन्य सैन्य pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
यन्त्रैः यन्त्र pos=n,g=n,c=3,n=p
तैः तद् pos=n,g=n,c=3,n=p
अवकीर्यन्ते अवकृ pos=v,p=3,n=p,l=lat
परिखासु परिखा pos=n,g=f,c=7,n=p
समन्ततः समन्ततः pos=i