Original

द्वारेषु तासां चत्वारः संक्रमाः परमायताः ।यन्त्रैरुपेता बहुभिर्महद्भिर्दृढसंधिभिः ॥ १५ ॥

Segmented

द्वारेषु तासाम् चत्वारः संक्रमाः परम-आयताः यन्त्रैः उपेता बहुभिः महद्भिः दृढ-संधि

Analysis

Word Lemma Parse
द्वारेषु द्वार pos=n,g=n,c=7,n=p
तासाम् तद् pos=n,g=f,c=6,n=p
चत्वारः चतुर् pos=n,g=m,c=1,n=p
संक्रमाः संक्रम pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
आयताः आयम् pos=va,g=m,c=1,n=p,f=part
यन्त्रैः यन्त्र pos=n,g=n,c=3,n=p
उपेता उपे pos=va,g=m,c=1,n=p,f=part
बहुभिः बहु pos=a,g=n,c=3,n=p
महद्भिः महत् pos=a,g=n,c=3,n=p
दृढ दृढ pos=a,comp=y
संधि संधि pos=n,g=n,c=3,n=p