Original

सर्वतश्च महाभीमाः शीततोया महाशुभाः ।अगाधा ग्राहवत्यश्च परिखा मीनसेविताः ॥ १४ ॥

Segmented

सर्वात् च महा-भीमाः शीत-तोय महा-शुभाः अगाधा ग्राहवत् च परिखा मीन-सेविताः

Analysis

Word Lemma Parse
सर्वात् सर्व pos=n,g=m,c=5,n=s
pos=i
महा महत् pos=a,comp=y
भीमाः भीम pos=a,g=f,c=1,n=p
शीत शीत pos=a,comp=y
तोय तोय pos=n,g=f,c=1,n=p
महा महत् pos=a,comp=y
शुभाः शुभ pos=a,g=f,c=1,n=p
अगाधा अगाध pos=a,g=f,c=1,n=p
ग्राहवत् ग्राहवत् pos=a,g=f,c=1,n=p
pos=i
परिखा परिखा pos=n,g=f,c=1,n=p
मीन मीन pos=n,comp=y
सेविताः सेव् pos=va,g=f,c=1,n=p,f=part