Original

सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः ।मणिविद्रुमवैदूर्यमुक्ताविचरितान्तरः ॥ १३ ॥

Segmented

सौवर्णः च महान् तस्याः प्राकारो दुष्प्रधर्षणः मणि-विद्रुम-वैडूर्य-मुक्ता-विचः-अन्तरः

Analysis

Word Lemma Parse
सौवर्णः सौवर्ण pos=a,g=m,c=1,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
प्राकारो प्राकार pos=n,g=m,c=1,n=s
दुष्प्रधर्षणः दुष्प्रधर्षण pos=a,g=m,c=1,n=s
मणि मणि pos=n,comp=y
विद्रुम विद्रुम pos=n,comp=y
वैडूर्य वैडूर्य pos=n,comp=y
मुक्ता मुक्ता pos=n,comp=y
विचः विचर् pos=va,comp=y,f=part
अन्तरः अन्तर pos=n,g=m,c=1,n=s