Original

द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः ।शतशो रोचिता वीरैः शतघ्न्यो रक्षसां गणैः ॥ १२ ॥

Segmented

द्वारेषु संस्कृता भीमाः कालायस-मयाः शिताः शतशो रोचिता वीरैः शतघ्न्यो रक्षसाम् गणैः

Analysis

Word Lemma Parse
द्वारेषु द्वार pos=n,g=n,c=7,n=p
संस्कृता संस्कृ pos=va,g=f,c=1,n=p,f=part
भीमाः भीम pos=a,g=f,c=1,n=p
कालायस कालायस pos=n,comp=y
मयाः मय pos=a,g=m,c=1,n=p
शिताः शा pos=va,g=f,c=1,n=p,f=part
शतशो शतशस् pos=i
रोचिता रोचय् pos=va,g=f,c=1,n=p,f=part
वीरैः वीर pos=n,g=m,c=3,n=p
शतघ्न्यो शतघ्नी pos=n,g=f,c=1,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
गणैः गण pos=n,g=m,c=3,n=p