Original

सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित् ।प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत् ॥ १ ॥

Segmented

सुग्रीवस्य वचः श्रुत्वा हेतुमत् परम-अर्थ-विद् प्रतिजग्राह काकुत्स्थो हनूमन्तम् अथ अब्रवीत्

Analysis

Word Lemma Parse
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
हेतुमत् हेतुमत् pos=a,g=n,c=2,n=s
परम परम pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan