Original

एको हि कुरुते पापं कालपाशवशं गतः ।नीचेनात्मापचारेण कुलं तेन विनश्यति ॥ ७ ॥

Segmented

एको हि कुरुते पापम् काल-पाश-वशम् गतः नीचेन आत्म-अपचारेन कुलम् तेन विनश्यति

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
हि हि pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
पापम् पाप pos=n,g=n,c=2,n=s
काल काल pos=n,comp=y
पाश पाश pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
नीचेन नीच pos=a,g=m,c=3,n=s
आत्म आत्मन् pos=n,comp=y
अपचारेन अपचार pos=n,g=m,c=3,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
विनश्यति विनश् pos=v,p=3,n=s,l=lat