Original

यस्मिन्मे वर्धते रोषः कीर्तिते राक्षसाधमे ।यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम् ॥ ६ ॥

Segmented

यस्मिन् मे वर्धते रोषः कीर्तिते राक्षस-अधमे यस्य अपराधतः नीचस्य वधम् द्रक्ष्यामि रक्षसाम्

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
रोषः रोष pos=n,g=m,c=1,n=s
कीर्तिते कीर्तय् pos=va,g=m,c=7,n=s,f=part
राक्षस राक्षस pos=n,comp=y
अधमे अधम pos=a,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अपराधतः अपराध pos=n,g=m,c=5,n=s
नीचस्य नीच pos=a,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p