Original

लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः ।येन मे मरणान्ताय हृता भार्या दुरात्मना ॥ ४ ॥

Segmented

लङ्काम् च आलोकयिष्यामः निलयम् तस्य रक्षसः येन मे मरण-अन्ताय हृता भार्या दुरात्मना

Analysis

Word Lemma Parse
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
pos=i
आलोकयिष्यामः आलोकय् pos=v,p=1,n=p,l=lrt
निलयम् निलय pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
येन यद् pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
मरण मरण pos=n,comp=y
अन्ताय अन्त pos=n,g=m,c=4,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s