Original

सुवेलं साधु शैलेन्द्रमिमं धातुशतैश्चितम् ।अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम् ॥ ३ ॥

Segmented

सुवेलम् साधु शैल-इन्द्रम् इमम् धातु-शतैः चितम् अध्यारोहामहे सर्वे वत्स्यामो ऽत्र निशाम् इमाम्

Analysis

Word Lemma Parse
सुवेलम् सुवेल pos=n,g=m,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
शैल शैल pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
धातु धातु pos=n,comp=y
शतैः शत pos=n,g=m,c=3,n=p
चितम् चि pos=va,g=m,c=2,n=s,f=part
अध्यारोहामहे अध्यारुह् pos=v,p=1,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
वत्स्यामो वस् pos=v,p=1,n=p,l=lrt
ऽत्र अत्र pos=i
निशाम् निशा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s