Original

विभीषणं च धर्मज्ञमनुरक्तं निशाचरम् ।मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा ॥ २ ॥

Segmented

विभीषणम् च धर्म-ज्ञम् अनुरक्तम् निशाचरम् मन्त्र-ज्ञम् च विधि-ज्ञम् च श्लक्ष्णया परया गिरा

Analysis

Word Lemma Parse
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
pos=i
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
अनुरक्तम् अनुरञ्ज् pos=va,g=m,c=2,n=s,f=part
निशाचरम् निशाचर pos=n,g=m,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
pos=i
विधि विधि pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
pos=i
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
परया पर pos=n,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s