Original

ततः स रामो हरिवाहिनीपतिर्विभीषणेन प्रतिनन्द्य सत्कृतः ।सलक्ष्मणो यूथपयूथसंवृतः सुवेल पृष्ठे न्यवसद्यथासुखम् ॥ १८ ॥

Segmented

ततः स रामो हरि-वाहिनी-पतिः विभीषणेन प्रतिनन्द्य सत्कृतः स लक्ष्मणः यूथप-यूथ-संवृतः सुवेल-पृष्ठे न्यवसद् यथासुखम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
वाहिनी वाहिनी pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
विभीषणेन विभीषण pos=n,g=m,c=3,n=s
प्रतिनन्द्य प्रतिनन्द् pos=vi
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
यूथप यूथप pos=n,comp=y
यूथ यूथ pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
सुवेल सुवेल pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
न्यवसद् निवस् pos=v,p=3,n=s,l=lan
यथासुखम् यथासुखम् pos=i