Original

ततोऽस्तमगमत्सूर्यः संध्यया प्रतिरञ्जितः ।पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तते ॥ १७ ॥

Segmented

ततो ऽस्तम् अगमत् सूर्यः संध्यया प्रतिरञ्जितः पूर्ण-चन्द्र-प्रदीपा च क्षपा समभिवर्तते

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्तम् अस्त pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
सूर्यः सूर्य pos=n,g=m,c=1,n=s
संध्यया संध्या pos=n,g=f,c=3,n=s
प्रतिरञ्जितः प्रतिरञ्जय् pos=va,g=m,c=1,n=s,f=part
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
प्रदीपा प्रदीप pos=n,g=f,c=1,n=s
pos=i
क्षपा क्षपा pos=n,g=f,c=1,n=s
समभिवर्तते समभिवृत् pos=v,p=3,n=s,l=lat