Original

ते दृष्ट्वा वानराः सर्वे राक्षसान्युद्धकाङ्क्षिणः ।मुमुचुर्विपुलान्नादांस्तत्र रामस्य पश्यतः ॥ १६ ॥

Segmented

ते दृष्ट्वा वानराः सर्वे राक्षसान् युद्ध-काङ्क्षिन् मुमुचुः विपुलान् नादान् तत्र रामस्य पश्यतः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
वानराः वानर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
युद्ध युद्ध pos=n,comp=y
काङ्क्षिन् काङ्क्षिन् pos=a,g=m,c=2,n=p
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
विपुलान् विपुल pos=a,g=m,c=2,n=p
नादान् नाद pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
रामस्य राम pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part