Original

प्राकारचयसंस्थैश्च तथा नीलैर्निशाचरैः ।ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम् ॥ १५ ॥

Segmented

प्राकार-चय-संस्था च तथा नीलैः निशाचरैः ददृशुः ते हरि-श्रेष्ठाः प्राकारम् अपरम् कृतम्

Analysis

Word Lemma Parse
प्राकार प्राकार pos=n,comp=y
चय चय pos=n,comp=y
संस्था संस्था pos=n,g=m,c=3,n=p
pos=i
तथा तथा pos=i
नीलैः नील pos=a,g=m,c=3,n=p
निशाचरैः निशाचर pos=n,g=m,c=3,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
हरि हरि pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
प्राकारम् प्राकार pos=n,g=m,c=2,n=s
अपरम् अपर pos=n,g=m,c=2,n=s
कृतम् कृ pos=va,g=m,c=2,n=s,f=part