Original

ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः ।ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम् ॥ १३ ॥

Segmented

ते तु अदीर्घेन कालेन गिरिम् आरुह्य सर्वतः ददृशुः शिखरे तस्य विषक्ताम् इव खे पुरीम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
अदीर्घेन अदीर्घ pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
सर्वतः सर्वतस् pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
शिखरे शिखर pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विषक्ताम् विषञ्ज् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
खे pos=n,g=n,c=7,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s