Original

एते चान्ये च बहवो वानराः शीघ्रगामिनः ।ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः ।अध्यारोहन्त शतशः सुवेलं यत्र राघवः ॥ १२ ॥

Segmented

एते च अन्ये च बहवो वानराः शीघ्र-गामिनः ते वायु-वेग-प्रवणाः तम् गिरिम् गिरि-चारिणः अध्यारोहन्त शतशः सुवेलम् यत्र राघवः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
वानराः वानर pos=n,g=m,c=1,n=p
शीघ्र शीघ्र pos=a,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
प्रवणाः प्रवण pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
अध्यारोहन्त अध्यारुह् pos=v,p=3,n=p,l=lan
शतशः शतशस् pos=i
सुवेलम् सुवेल pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
राघवः राघव pos=n,g=m,c=1,n=s