Original

गजो गवाक्षो गवयः शरभो गन्धमादनः ।पनसः कुमुदश्चैव हरो रम्भश्च यूथपः ॥ ११ ॥

Segmented

गजो गवाक्षो गवयः शरभो गन्धमादनः पनसः कुमुदः च एव हरो रम्भः च यूथपः

Analysis

Word Lemma Parse
गजो गज pos=n,g=m,c=1,n=s
गवाक्षो गवाक्ष pos=n,g=m,c=1,n=s
गवयः गवय pos=n,g=m,c=1,n=s
शरभो शरभ pos=n,g=m,c=1,n=s
गन्धमादनः गन्धमादन pos=n,g=m,c=1,n=s
पनसः पनस pos=n,g=m,c=1,n=s
कुमुदः कुमुद pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
हरो हर pos=n,g=m,c=1,n=s
रम्भः रम्भ pos=n,g=m,c=1,n=s
pos=i
यूथपः यूथप pos=n,g=m,c=1,n=s