Original

तमन्वरोहत्सुग्रीवः सामात्यः सविभीषणः ।हनूमानङ्गदो नीलो मैन्दो द्विविद एव च ॥ १० ॥

Segmented

तम् अन्वरोहत् सुग्रीवः स अमात्यः स विभीषणः हनूमान् अङ्गदो नीलो मैन्दो द्विविद एव च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्वरोहत् अनुरुह् pos=v,p=3,n=s,l=lan
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
pos=i
विभीषणः विभीषण pos=n,g=m,c=1,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
नीलो नील pos=n,g=m,c=1,n=s
मैन्दो मैन्द pos=n,g=m,c=1,n=s
द्विविद द्विविद pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i