Original

संविधानं यथाहुस्ते रावणस्य दुरात्मनः ।राम तद्ब्रुवतः सर्वं यथातथ्येन मे शृणु ॥ ९ ॥

Segmented

संविधानम् यथा आहुः ते रावणस्य दुरात्मनः राम तद् ब्रुवतः सर्वम् यथातथ्येन मे शृणु

Analysis

Word Lemma Parse
संविधानम् संविधान pos=n,g=n,c=2,n=s
यथा यथा pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
रावणस्य रावण pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
राम राम pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रुवतः ब्रू pos=va,g=m,c=6,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथातथ्येन यथातथ्य pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot