Original

भूत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम् ।विधानं विहितं यच्च तद्दृष्ट्वा समुपस्थिताः ॥ ८ ॥

Segmented

भूत्वा शकुनयः सर्वे प्रविष्टाः च रिपोः बलम् विधानम् विहितम् यत् च तद् दृष्ट्वा समुपस्थिताः

Analysis

Word Lemma Parse
भूत्वा भू pos=vi
शकुनयः शकुनि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रविष्टाः प्रविश् pos=va,g=m,c=1,n=p,f=part
pos=i
रिपोः रिपु pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
विधानम् विधान pos=n,g=n,c=1,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
समुपस्थिताः समुपस्था pos=va,g=m,c=1,n=p,f=part