Original

अनलः शरभश्चैव संपातिः प्रघसस्तथा ।गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः ॥ ७ ॥

Segmented

अनलः शरभः च एव संपातिः प्रघसः तथा गत्वा लङ्काम् मे अमात्याः पुरीम् पुनः इह आगताः

Analysis

Word Lemma Parse
अनलः अनल pos=n,g=m,c=1,n=s
शरभः शरभ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
संपातिः सम्पाति pos=n,g=m,c=1,n=s
प्रघसः प्रघस pos=n,g=m,c=1,n=s
तथा तथा pos=i
गत्वा गम् pos=vi
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
अमात्याः अमात्य pos=n,g=m,c=1,n=p
पुरीम् पुरी pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
इह इह pos=i
आगताः आगम् pos=va,g=m,c=1,n=p,f=part