Original

तथा तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत् ।वाक्यमग्राम्यपदवत्पुष्कलार्थं विभीषणः ॥ ६ ॥

Segmented

तथा तेषु ब्रुवाणेषु रावण-अवरजः ऽब्रवीत् वाक्यम् अग्राम्य-पद-वत् पुष्कल-अर्थम् विभीषणः

Analysis

Word Lemma Parse
तथा तथा pos=i
तेषु तद् pos=n,g=m,c=7,n=p
ब्रुवाणेषु ब्रू pos=va,g=m,c=7,n=p,f=part
रावण रावण pos=n,comp=y
अवरजः अवरज pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अग्राम्य अग्राम्य pos=a,comp=y
पद पद pos=n,comp=y
वत् वत् pos=i
पुष्कल पुष्कल pos=a,comp=y
अर्थम् अर्थ pos=n,g=n,c=2,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s