Original

कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये ।नित्यं संनिहितो ह्यत्र रावणो राक्षसाधिपः ॥ ५ ॥

Segmented

कार्य-सिद्धिम् पुरस्कृत्य मन्त्रयध्वम् विनिर्णये नित्यम् संनिहितो हि अत्र रावणो राक्षस-अधिपः

Analysis

Word Lemma Parse
कार्य कार्य pos=n,comp=y
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
मन्त्रयध्वम् मन्त्रय् pos=v,p=2,n=p,l=lot
विनिर्णये विनिर्णय pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
संनिहितो संनिधा pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अत्र अत्र pos=i
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s