Original

इयं सा लक्ष्यते लङ्का पुरी रावणपालिता ।सासुरोरगगन्धर्वैरमरैरपि दुर्जया ॥ ४ ॥

Segmented

इयम् सा लक्ष्यते लङ्का पुरी रावण-पालिता सासुर-उरग-गन्धर्वैः अमरैः अपि दुर्जया

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
लङ्का लङ्का pos=n,g=f,c=1,n=s
पुरी पुरी pos=n,g=f,c=1,n=s
रावण रावण pos=n,comp=y
पालिता पालय् pos=va,g=f,c=1,n=s,f=part
सासुर सासुर pos=a,comp=y
उरग उरग pos=n,comp=y
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
अमरैः अमर pos=n,g=m,c=3,n=p
अपि अपि pos=i
दुर्जया दुर्जय pos=a,g=f,c=1,n=s