Original

ततस्तु रामो महता बलेन प्रच्छाद्य सर्वां पृथिवीं महात्मा ।प्रहृष्टरूपोऽभिजगाम लङ्कां कृत्वा मतिं सोऽरिवधे महात्मा ॥ ३६ ॥

Segmented

ततस् तु रामो महता बलेन प्रच्छाद्य सर्वाम् पृथिवीम् महात्मा प्रहृः-रूपः ऽभिजगाम लङ्काम् कृत्वा मतिम् सो अरि-वधे महात्मा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
रामो राम pos=n,g=m,c=1,n=s
महता महत् pos=a,g=m,c=3,n=s
बलेन बल pos=n,g=m,c=3,n=s
प्रच्छाद्य प्रच्छादय् pos=vi
सर्वाम् सर्व pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
ऽभिजगाम अभिगम् pos=v,p=3,n=s,l=lit
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
मतिम् मति pos=n,g=f,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
अरि अरि pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s