Original

स रामः कार्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम् ।सुवेलारोहणे बुद्धिं चकार मतिमान्मतिम् ॥ ३५ ॥

Segmented

स रामः कार्य-सिद्धि-अर्थम् एवम् उक्त्वा विभीषणम् सुवेल-आरोहणे बुद्धिम् चकार मतिमान् मतिम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
कार्य कार्य pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
सुवेल सुवेल pos=n,comp=y
आरोहणे आरोहण pos=n,g=n,c=7,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
मतिम् मति pos=n,g=f,c=2,n=s