Original

अहमेव सह भ्रात्रा लक्ष्मणेन महौजसा ।आत्मना पञ्चमश्चायं सखा मम विभीषणः ॥ ३४ ॥

Segmented

अहम् एव सह भ्रात्रा लक्ष्मणेन महा-ओजस् आत्मना पञ्चमः च अयम् सखा मम विभीषणः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=3,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s