Original

न चैव मानुषं रूपं कार्यं हरिभिराहवे ।एषा भवतु नः संज्ञा युद्धेऽस्मिन्वानरे बले ॥ ३२ ॥

Segmented

न च एव मानुषम् रूपम् कार्यम् हरिभिः आहवे एषा भवतु नः संज्ञा युद्धे ऽस्मिन् वानरे बले

Analysis

Word Lemma Parse
pos=i
pos=i
एव एव pos=i
मानुषम् मानुष pos=a,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
हरिभिः हरि pos=n,g=m,c=3,n=p
आहवे आहव pos=n,g=m,c=7,n=s
एषा एतद् pos=n,g=f,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
नः मद् pos=n,g=,c=6,n=p
संज्ञा संज्ञा pos=n,g=f,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
वानरे वानर pos=a,g=n,c=7,n=s
बले बल pos=n,g=n,c=7,n=s