Original

वानरेन्द्रश्च बलवानृक्षराजश्च जाम्बवान् ।राक्षसेन्द्रानुजश्चैव गुल्मे भवतु मध्यमे ॥ ३१ ॥

Segmented

वानर-इन्द्रः च बलवान् ऋक्ष-राजः च जाम्बवान् राक्षस-इन्द्र-अनुजः च एव गुल्मे भवतु मध्यमे

Analysis

Word Lemma Parse
वानर वानर pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
ऋक्ष ऋक्ष pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
गुल्मे गुल्म pos=n,g=m,c=7,n=s
भवतु भू pos=v,p=3,n=s,l=lot
मध्यमे मध्यम pos=a,g=m,c=7,n=s