Original

उत्तरं नगरद्वारमहं सौमित्रिणा सह ।निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः ॥ ३० ॥

Segmented

उत्तरम् नगर-द्वारम् अहम् सौमित्रिणा सह निपीड्य अभिप्रवेक्ष्यामि सबलो यत्र रावणः

Analysis

Word Lemma Parse
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
नगर नगर pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i
निपीड्य निपीडय् pos=vi
अभिप्रवेक्ष्यामि अभिप्रविश् pos=v,p=1,n=s,l=lrt
सबलो सबल pos=a,g=m,c=1,n=s
यत्र यत्र pos=i
रावणः रावण pos=n,g=m,c=1,n=s