Original

दैत्यदानवसंघानामृषीणां च महात्मनाम् ।विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः ॥ २८ ॥

Segmented

दैत्य-दानव-संघानाम् ऋषीणाम् च महात्मनाम् विप्रकार-प्रियः क्षुद्रो वर-दान-बल-अन्वितः

Analysis

Word Lemma Parse
दैत्य दैत्य pos=n,comp=y
दानव दानव pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
विप्रकार विप्रकार pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
क्षुद्रो क्षुद्र pos=a,g=m,c=1,n=s
वर वर pos=n,comp=y
दान दान pos=n,comp=y
बल बल pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s