Original

हनूमान्पश्चिमद्वारं निपीड्य पवनात्मजः ।प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः ॥ २७ ॥

Segmented

हनूमान् पश्चिम-द्वारम् निपीड्य पवनात्मजः प्रविशतु अप्रमेय-आत्मा बहुभिः कपिभिः वृतः

Analysis

Word Lemma Parse
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
पश्चिम पश्चिम pos=a,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
निपीड्य निपीडय् pos=vi
पवनात्मजः पवनात्मज pos=n,g=m,c=1,n=s
प्रविशतु प्रविश् pos=v,p=3,n=s,l=lot
अप्रमेय अप्रमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
कपिभिः कपि pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part