Original

अङ्गदो वालिपुत्रस्तु बलेन महता वृतः ।दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ ॥ २६ ॥

Segmented

अङ्गदो वालिन्-पुत्रः तु बलेन महता वृतः दक्षिणे बाधताम् द्वारे महापार्श्व-महोदरौ

Analysis

Word Lemma Parse
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
वालिन् वालिन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
बलेन बल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
दक्षिणे दक्षिण pos=a,g=n,c=7,n=s
बाधताम् बाध् pos=v,p=3,n=s,l=lot
द्वारे द्वार pos=n,g=n,c=7,n=s
महापार्श्व महापार्श्व pos=n,comp=y
महोदरौ महोदर pos=n,g=m,c=2,n=d