Original

पूर्वद्वारे तु लङ्काया नीलो वानरपुंगवः ।प्रहस्तं प्रतियोद्धा स्याद्वानरैर्बहुभिर्वृतः ॥ २५ ॥

Segmented

पूर्व-द्वारे तु लङ्काया नीलो वानर-पुंगवः प्रहस्तम् प्रतियोद्धा स्याद् वानरैः बहुभिः वृतः

Analysis

Word Lemma Parse
पूर्व पूर्व pos=n,comp=y
द्वारे द्वार pos=n,g=n,c=7,n=s
तु तु pos=i
लङ्काया लङ्का pos=n,g=f,c=6,n=s
नीलो नील pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
प्रतियोद्धा प्रतियोद्धृ pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वानरैः वानर pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part