Original

रावणावरजे वाक्यमेवं ब्रुवति राघवः ।शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत् ॥ २४ ॥

Segmented

रावण-अवरजे वाक्यम् एवम् ब्रुवति राघवः शत्रूणाम् प्रतिघात-अर्थम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
रावण रावण pos=n,comp=y
अवरजे अवरज pos=n,g=m,c=7,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
राघवः राघव pos=n,g=m,c=1,n=s
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
प्रतिघात प्रतिघात pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan