Original

तद्भवांश्चतुरङ्गेण बलेन महता वृतः ।व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम् ॥ २३ ॥

Segmented

तद् भवान् चतुरङ्गेन बलेन महता वृतः व्यूह्-इदम् वानर-अनीकम् निर्मथिष्यसि रावणम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
चतुरङ्गेन चतुरङ्ग pos=a,g=n,c=3,n=s
बलेन बल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
व्यूह् व्यूह् pos=va,comp=y,f=krtya
इदम् इदम् pos=n,g=n,c=2,n=s
वानर वानर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
निर्मथिष्यसि निर्मथ् pos=v,p=2,n=s,l=lrt
रावणम् रावण pos=n,g=m,c=2,n=s