Original

अत्र मन्युर्न कर्तव्यो रोषये त्वां न भीषये ।समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे ॥ २२ ॥

Segmented

अत्र मन्युः न कर्तव्यो रोषये त्वाम् न भीषये समर्थो हि असि वीर्येण सुराणाम् अपि निग्रहे

Analysis

Word Lemma Parse
अत्र अत्र pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
pos=i
कर्तव्यो कृ pos=va,g=m,c=1,n=s,f=krtya
रोषये रोषय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
भीषये भीषय् pos=v,p=1,n=s,l=lat
समर्थो समर्थ pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
वीर्येण वीर्य pos=n,g=n,c=3,n=s
सुराणाम् सुर pos=n,g=m,c=6,n=p
अपि अपि pos=i
निग्रहे निग्रह pos=n,g=m,c=7,n=s