Original

कुबेरं तु यदा राम रावणः प्रत्ययुध्यत ।षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः ॥ २० ॥

Segmented

कुबेरम् तु यदा राम रावणः प्रत्ययुध्यत षष्टिः शत-सहस्राणि तदा निर्यान्ति राक्षसाः

Analysis

Word Lemma Parse
कुबेरम् कुबेर pos=n,g=m,c=2,n=s
तु तु pos=i
यदा यदा pos=i
राम राम pos=n,g=m,c=8,n=s
रावणः रावण pos=n,g=m,c=1,n=s
प्रत्ययुध्यत प्रतियुध् pos=v,p=3,n=s,l=lan
षष्टिः षष्टि pos=n,g=f,c=1,n=s
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तदा तदा pos=i
निर्यान्ति निर्या pos=v,p=3,n=p,l=lat
राक्षसाः राक्षस pos=n,g=m,c=1,n=p